| Singular | Dual | Plural |
Nominative |
ऋणापकरणम्
ṛṇāpakaraṇam
|
ऋणापकरणे
ṛṇāpakaraṇe
|
ऋणापकरणानि
ṛṇāpakaraṇāni
|
Vocative |
ऋणापकरण
ṛṇāpakaraṇa
|
ऋणापकरणे
ṛṇāpakaraṇe
|
ऋणापकरणानि
ṛṇāpakaraṇāni
|
Accusative |
ऋणापकरणम्
ṛṇāpakaraṇam
|
ऋणापकरणे
ṛṇāpakaraṇe
|
ऋणापकरणानि
ṛṇāpakaraṇāni
|
Instrumental |
ऋणापकरणेन
ṛṇāpakaraṇena
|
ऋणापकरणाभ्याम्
ṛṇāpakaraṇābhyām
|
ऋणापकरणैः
ṛṇāpakaraṇaiḥ
|
Dative |
ऋणापकरणाय
ṛṇāpakaraṇāya
|
ऋणापकरणाभ्याम्
ṛṇāpakaraṇābhyām
|
ऋणापकरणेभ्यः
ṛṇāpakaraṇebhyaḥ
|
Ablative |
ऋणापकरणात्
ṛṇāpakaraṇāt
|
ऋणापकरणाभ्याम्
ṛṇāpakaraṇābhyām
|
ऋणापकरणेभ्यः
ṛṇāpakaraṇebhyaḥ
|
Genitive |
ऋणापकरणस्य
ṛṇāpakaraṇasya
|
ऋणापकरणयोः
ṛṇāpakaraṇayoḥ
|
ऋणापकरणानाम्
ṛṇāpakaraṇānām
|
Locative |
ऋणापकरणे
ṛṇāpakaraṇe
|
ऋणापकरणयोः
ṛṇāpakaraṇayoḥ
|
ऋणापकरणेषु
ṛṇāpakaraṇeṣu
|