| Singular | Dual | Plural |
Nominativo |
ऋणापकरणम्
ṛṇāpakaraṇam
|
ऋणापकरणे
ṛṇāpakaraṇe
|
ऋणापकरणानि
ṛṇāpakaraṇāni
|
Vocativo |
ऋणापकरण
ṛṇāpakaraṇa
|
ऋणापकरणे
ṛṇāpakaraṇe
|
ऋणापकरणानि
ṛṇāpakaraṇāni
|
Acusativo |
ऋणापकरणम्
ṛṇāpakaraṇam
|
ऋणापकरणे
ṛṇāpakaraṇe
|
ऋणापकरणानि
ṛṇāpakaraṇāni
|
Instrumental |
ऋणापकरणेन
ṛṇāpakaraṇena
|
ऋणापकरणाभ्याम्
ṛṇāpakaraṇābhyām
|
ऋणापकरणैः
ṛṇāpakaraṇaiḥ
|
Dativo |
ऋणापकरणाय
ṛṇāpakaraṇāya
|
ऋणापकरणाभ्याम्
ṛṇāpakaraṇābhyām
|
ऋणापकरणेभ्यः
ṛṇāpakaraṇebhyaḥ
|
Ablativo |
ऋणापकरणात्
ṛṇāpakaraṇāt
|
ऋणापकरणाभ्याम्
ṛṇāpakaraṇābhyām
|
ऋणापकरणेभ्यः
ṛṇāpakaraṇebhyaḥ
|
Genitivo |
ऋणापकरणस्य
ṛṇāpakaraṇasya
|
ऋणापकरणयोः
ṛṇāpakaraṇayoḥ
|
ऋणापकरणानाम्
ṛṇāpakaraṇānām
|
Locativo |
ऋणापकरणे
ṛṇāpakaraṇe
|
ऋणापकरणयोः
ṛṇāpakaraṇayoḥ
|
ऋणापकरणेषु
ṛṇāpakaraṇeṣu
|