Sanskrit tools

Sanskrit declension


Declension of ऋतेयु ṛteyu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋतेयुः ṛteyuḥ
ऋतेयू ṛteyū
ऋतेयवः ṛteyavaḥ
Vocative ऋतेयो ṛteyo
ऋतेयू ṛteyū
ऋतेयवः ṛteyavaḥ
Accusative ऋतेयुम् ṛteyum
ऋतेयू ṛteyū
ऋतेयून् ṛteyūn
Instrumental ऋतेयुना ṛteyunā
ऋतेयुभ्याम् ṛteyubhyām
ऋतेयुभिः ṛteyubhiḥ
Dative ऋतेयवे ṛteyave
ऋतेयुभ्याम् ṛteyubhyām
ऋतेयुभ्यः ṛteyubhyaḥ
Ablative ऋतेयोः ṛteyoḥ
ऋतेयुभ्याम् ṛteyubhyām
ऋतेयुभ्यः ṛteyubhyaḥ
Genitive ऋतेयोः ṛteyoḥ
ऋतेय्वोः ṛteyvoḥ
ऋतेयूनाम् ṛteyūnām
Locative ऋतेयौ ṛteyau
ऋतेय्वोः ṛteyvoḥ
ऋतेयुषु ṛteyuṣu