Singular | Dual | Plural | |
Nominativo |
ऋतेयुः
ṛteyuḥ |
ऋतेयू
ṛteyū |
ऋतेयवः
ṛteyavaḥ |
Vocativo |
ऋतेयो
ṛteyo |
ऋतेयू
ṛteyū |
ऋतेयवः
ṛteyavaḥ |
Acusativo |
ऋतेयुम्
ṛteyum |
ऋतेयू
ṛteyū |
ऋतेयून्
ṛteyūn |
Instrumental |
ऋतेयुना
ṛteyunā |
ऋतेयुभ्याम्
ṛteyubhyām |
ऋतेयुभिः
ṛteyubhiḥ |
Dativo |
ऋतेयवे
ṛteyave |
ऋतेयुभ्याम्
ṛteyubhyām |
ऋतेयुभ्यः
ṛteyubhyaḥ |
Ablativo |
ऋतेयोः
ṛteyoḥ |
ऋतेयुभ्याम्
ṛteyubhyām |
ऋतेयुभ्यः
ṛteyubhyaḥ |
Genitivo |
ऋतेयोः
ṛteyoḥ |
ऋतेय्वोः
ṛteyvoḥ |
ऋतेयूनाम्
ṛteyūnām |
Locativo |
ऋतेयौ
ṛteyau |
ऋतेय्वोः
ṛteyvoḥ |
ऋतेयुषु
ṛteyuṣu |