Sanskrit tools

Sanskrit declension


Declension of ऋदूवृध् ṛdūvṛdh, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative ऋदूवृत् ṛdūvṛt
ऋदूवृधी ṛdūvṛdhī
ऋदूवृन्धि ṛdūvṛndhi
Vocative ऋदूवृत् ṛdūvṛt
ऋदूवृधी ṛdūvṛdhī
ऋदूवृन्धि ṛdūvṛndhi
Accusative ऋदूवृत् ṛdūvṛt
ऋदूवृधी ṛdūvṛdhī
ऋदूवृन्धि ṛdūvṛndhi
Instrumental ऋदूवृधा ṛdūvṛdhā
ऋदूवृद्भ्याम् ṛdūvṛdbhyām
ऋदूवृद्भिः ṛdūvṛdbhiḥ
Dative ऋदूवृधे ṛdūvṛdhe
ऋदूवृद्भ्याम् ṛdūvṛdbhyām
ऋदूवृद्भ्यः ṛdūvṛdbhyaḥ
Ablative ऋदूवृधः ṛdūvṛdhaḥ
ऋदूवृद्भ्याम् ṛdūvṛdbhyām
ऋदूवृद्भ्यः ṛdūvṛdbhyaḥ
Genitive ऋदूवृधः ṛdūvṛdhaḥ
ऋदूवृधोः ṛdūvṛdhoḥ
ऋदूवृधाम् ṛdūvṛdhām
Locative ऋदूवृधि ṛdūvṛdhi
ऋदूवृधोः ṛdūvṛdhoḥ
ऋदूवृत्सु ṛdūvṛtsu