Singular | Dual | Plural | |
Nominativo |
ऋदूवृत्
ṛdūvṛt |
ऋदूवृधी
ṛdūvṛdhī |
ऋदूवृन्धि
ṛdūvṛndhi |
Vocativo |
ऋदूवृत्
ṛdūvṛt |
ऋदूवृधी
ṛdūvṛdhī |
ऋदूवृन्धि
ṛdūvṛndhi |
Acusativo |
ऋदूवृत्
ṛdūvṛt |
ऋदूवृधी
ṛdūvṛdhī |
ऋदूवृन्धि
ṛdūvṛndhi |
Instrumental |
ऋदूवृधा
ṛdūvṛdhā |
ऋदूवृद्भ्याम्
ṛdūvṛdbhyām |
ऋदूवृद्भिः
ṛdūvṛdbhiḥ |
Dativo |
ऋदूवृधे
ṛdūvṛdhe |
ऋदूवृद्भ्याम्
ṛdūvṛdbhyām |
ऋदूवृद्भ्यः
ṛdūvṛdbhyaḥ |
Ablativo |
ऋदूवृधः
ṛdūvṛdhaḥ |
ऋदूवृद्भ्याम्
ṛdūvṛdbhyām |
ऋदूवृद्भ्यः
ṛdūvṛdbhyaḥ |
Genitivo |
ऋदूवृधः
ṛdūvṛdhaḥ |
ऋदूवृधोः
ṛdūvṛdhoḥ |
ऋदूवृधाम्
ṛdūvṛdhām |
Locativo |
ऋदूवृधि
ṛdūvṛdhi |
ऋदूवृधोः
ṛdūvṛdhoḥ |
ऋदूवृत्सु
ṛdūvṛtsu |