Sanskrit tools

Sanskrit declension


Declension of ऋद्धिकामा ṛddhikāmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋद्धिकामा ṛddhikāmā
ऋद्धिकामे ṛddhikāme
ऋद्धिकामाः ṛddhikāmāḥ
Vocative ऋद्धिकामे ṛddhikāme
ऋद्धिकामे ṛddhikāme
ऋद्धिकामाः ṛddhikāmāḥ
Accusative ऋद्धिकामाम् ṛddhikāmām
ऋद्धिकामे ṛddhikāme
ऋद्धिकामाः ṛddhikāmāḥ
Instrumental ऋद्धिकामया ṛddhikāmayā
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामाभिः ṛddhikāmābhiḥ
Dative ऋद्धिकामायै ṛddhikāmāyai
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामाभ्यः ṛddhikāmābhyaḥ
Ablative ऋद्धिकामायाः ṛddhikāmāyāḥ
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामाभ्यः ṛddhikāmābhyaḥ
Genitive ऋद्धिकामायाः ṛddhikāmāyāḥ
ऋद्धिकामयोः ṛddhikāmayoḥ
ऋद्धिकामानाम् ṛddhikāmānām
Locative ऋद्धिकामायाम् ṛddhikāmāyām
ऋद्धिकामयोः ṛddhikāmayoḥ
ऋद्धिकामासु ṛddhikāmāsu