| Singular | Dual | Plural |
Nominative |
ऋद्धिकामा
ṛddhikāmā
|
ऋद्धिकामे
ṛddhikāme
|
ऋद्धिकामाः
ṛddhikāmāḥ
|
Vocative |
ऋद्धिकामे
ṛddhikāme
|
ऋद्धिकामे
ṛddhikāme
|
ऋद्धिकामाः
ṛddhikāmāḥ
|
Accusative |
ऋद्धिकामाम्
ṛddhikāmām
|
ऋद्धिकामे
ṛddhikāme
|
ऋद्धिकामाः
ṛddhikāmāḥ
|
Instrumental |
ऋद्धिकामया
ṛddhikāmayā
|
ऋद्धिकामाभ्याम्
ṛddhikāmābhyām
|
ऋद्धिकामाभिः
ṛddhikāmābhiḥ
|
Dative |
ऋद्धिकामायै
ṛddhikāmāyai
|
ऋद्धिकामाभ्याम्
ṛddhikāmābhyām
|
ऋद्धिकामाभ्यः
ṛddhikāmābhyaḥ
|
Ablative |
ऋद्धिकामायाः
ṛddhikāmāyāḥ
|
ऋद्धिकामाभ्याम्
ṛddhikāmābhyām
|
ऋद्धिकामाभ्यः
ṛddhikāmābhyaḥ
|
Genitive |
ऋद्धिकामायाः
ṛddhikāmāyāḥ
|
ऋद्धिकामयोः
ṛddhikāmayoḥ
|
ऋद्धिकामानाम्
ṛddhikāmānām
|
Locative |
ऋद्धिकामायाम्
ṛddhikāmāyām
|
ऋद्धिकामयोः
ṛddhikāmayoḥ
|
ऋद्धिकामासु
ṛddhikāmāsu
|