Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ऋद्धिकामा ṛddhikāmā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋद्धिकामा ṛddhikāmā
ऋद्धिकामे ṛddhikāme
ऋद्धिकामाः ṛddhikāmāḥ
Vocativo ऋद्धिकामे ṛddhikāme
ऋद्धिकामे ṛddhikāme
ऋद्धिकामाः ṛddhikāmāḥ
Acusativo ऋद्धिकामाम् ṛddhikāmām
ऋद्धिकामे ṛddhikāme
ऋद्धिकामाः ṛddhikāmāḥ
Instrumental ऋद्धिकामया ṛddhikāmayā
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामाभिः ṛddhikāmābhiḥ
Dativo ऋद्धिकामायै ṛddhikāmāyai
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामाभ्यः ṛddhikāmābhyaḥ
Ablativo ऋद्धिकामायाः ṛddhikāmāyāḥ
ऋद्धिकामाभ्याम् ṛddhikāmābhyām
ऋद्धिकामाभ्यः ṛddhikāmābhyaḥ
Genitivo ऋद्धिकामायाः ṛddhikāmāyāḥ
ऋद्धिकामयोः ṛddhikāmayoḥ
ऋद्धिकामानाम् ṛddhikāmānām
Locativo ऋद्धिकामायाम् ṛddhikāmāyām
ऋद्धिकामयोः ṛddhikāmayoḥ
ऋद्धिकामासु ṛddhikāmāsu