Sanskrit tools

Sanskrit declension


Declension of ऋद्धिपाद ṛddhipāda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋद्धिपादः ṛddhipādaḥ
ऋद्धिपादौ ṛddhipādau
ऋद्धिपादाः ṛddhipādāḥ
Vocative ऋद्धिपाद ṛddhipāda
ऋद्धिपादौ ṛddhipādau
ऋद्धिपादाः ṛddhipādāḥ
Accusative ऋद्धिपादम् ṛddhipādam
ऋद्धिपादौ ṛddhipādau
ऋद्धिपादान् ṛddhipādān
Instrumental ऋद्धिपादेन ṛddhipādena
ऋद्धिपादाभ्याम् ṛddhipādābhyām
ऋद्धिपादैः ṛddhipādaiḥ
Dative ऋद्धिपादाय ṛddhipādāya
ऋद्धिपादाभ्याम् ṛddhipādābhyām
ऋद्धिपादेभ्यः ṛddhipādebhyaḥ
Ablative ऋद्धिपादात् ṛddhipādāt
ऋद्धिपादाभ्याम् ṛddhipādābhyām
ऋद्धिपादेभ्यः ṛddhipādebhyaḥ
Genitive ऋद्धिपादस्य ṛddhipādasya
ऋद्धिपादयोः ṛddhipādayoḥ
ऋद्धिपादानाम् ṛddhipādānām
Locative ऋद्धिपादे ṛddhipāde
ऋद्धिपादयोः ṛddhipādayoḥ
ऋद्धिपादेषु ṛddhipādeṣu