| Singular | Dual | Plural |
Nominative |
ऋद्धिपादः
ṛddhipādaḥ
|
ऋद्धिपादौ
ṛddhipādau
|
ऋद्धिपादाः
ṛddhipādāḥ
|
Vocative |
ऋद्धिपाद
ṛddhipāda
|
ऋद्धिपादौ
ṛddhipādau
|
ऋद्धिपादाः
ṛddhipādāḥ
|
Accusative |
ऋद्धिपादम्
ṛddhipādam
|
ऋद्धिपादौ
ṛddhipādau
|
ऋद्धिपादान्
ṛddhipādān
|
Instrumental |
ऋद्धिपादेन
ṛddhipādena
|
ऋद्धिपादाभ्याम्
ṛddhipādābhyām
|
ऋद्धिपादैः
ṛddhipādaiḥ
|
Dative |
ऋद्धिपादाय
ṛddhipādāya
|
ऋद्धिपादाभ्याम्
ṛddhipādābhyām
|
ऋद्धिपादेभ्यः
ṛddhipādebhyaḥ
|
Ablative |
ऋद्धिपादात्
ṛddhipādāt
|
ऋद्धिपादाभ्याम्
ṛddhipādābhyām
|
ऋद्धिपादेभ्यः
ṛddhipādebhyaḥ
|
Genitive |
ऋद्धिपादस्य
ṛddhipādasya
|
ऋद्धिपादयोः
ṛddhipādayoḥ
|
ऋद्धिपादानाम्
ṛddhipādānām
|
Locative |
ऋद्धिपादे
ṛddhipāde
|
ऋद्धिपादयोः
ṛddhipādayoḥ
|
ऋद्धिपादेषु
ṛddhipādeṣu
|