Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋद्धिपाद ṛddhipāda, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋद्धिपादः ṛddhipādaḥ
ऋद्धिपादौ ṛddhipādau
ऋद्धिपादाः ṛddhipādāḥ
Vocativo ऋद्धिपाद ṛddhipāda
ऋद्धिपादौ ṛddhipādau
ऋद्धिपादाः ṛddhipādāḥ
Acusativo ऋद्धिपादम् ṛddhipādam
ऋद्धिपादौ ṛddhipādau
ऋद्धिपादान् ṛddhipādān
Instrumental ऋद्धिपादेन ṛddhipādena
ऋद्धिपादाभ्याम् ṛddhipādābhyām
ऋद्धिपादैः ṛddhipādaiḥ
Dativo ऋद्धिपादाय ṛddhipādāya
ऋद्धिपादाभ्याम् ṛddhipādābhyām
ऋद्धिपादेभ्यः ṛddhipādebhyaḥ
Ablativo ऋद्धिपादात् ṛddhipādāt
ऋद्धिपादाभ्याम् ṛddhipādābhyām
ऋद्धिपादेभ्यः ṛddhipādebhyaḥ
Genitivo ऋद्धिपादस्य ṛddhipādasya
ऋद्धिपादयोः ṛddhipādayoḥ
ऋद्धिपादानाम् ṛddhipādānām
Locativo ऋद्धिपादे ṛddhipāde
ऋद्धिपादयोः ṛddhipādayoḥ
ऋद्धिपादेषु ṛddhipādeṣu