| Singular | Dual | Plural |
Nominative |
ऋद्धिमान्
ṛddhimān
|
ऋद्धिमन्तौ
ṛddhimantau
|
ऋद्धिमन्तः
ṛddhimantaḥ
|
Vocative |
ऋद्धिमन्
ṛddhiman
|
ऋद्धिमन्तौ
ṛddhimantau
|
ऋद्धिमन्तः
ṛddhimantaḥ
|
Accusative |
ऋद्धिमन्तम्
ṛddhimantam
|
ऋद्धिमन्तौ
ṛddhimantau
|
ऋद्धिमतः
ṛddhimataḥ
|
Instrumental |
ऋद्धिमता
ṛddhimatā
|
ऋद्धिमद्भ्याम्
ṛddhimadbhyām
|
ऋद्धिमद्भिः
ṛddhimadbhiḥ
|
Dative |
ऋद्धिमते
ṛddhimate
|
ऋद्धिमद्भ्याम्
ṛddhimadbhyām
|
ऋद्धिमद्भ्यः
ṛddhimadbhyaḥ
|
Ablative |
ऋद्धिमतः
ṛddhimataḥ
|
ऋद्धिमद्भ्याम्
ṛddhimadbhyām
|
ऋद्धिमद्भ्यः
ṛddhimadbhyaḥ
|
Genitive |
ऋद्धिमतः
ṛddhimataḥ
|
ऋद्धिमतोः
ṛddhimatoḥ
|
ऋद्धिमताम्
ṛddhimatām
|
Locative |
ऋद्धिमति
ṛddhimati
|
ऋद्धिमतोः
ṛddhimatoḥ
|
ऋद्धिमत्सु
ṛddhimatsu
|