Sanskrit tools

Sanskrit declension


Declension of ऋद्धिमत् ṛddhimat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऋद्धिमान् ṛddhimān
ऋद्धिमन्तौ ṛddhimantau
ऋद्धिमन्तः ṛddhimantaḥ
Vocative ऋद्धिमन् ṛddhiman
ऋद्धिमन्तौ ṛddhimantau
ऋद्धिमन्तः ṛddhimantaḥ
Accusative ऋद्धिमन्तम् ṛddhimantam
ऋद्धिमन्तौ ṛddhimantau
ऋद्धिमतः ṛddhimataḥ
Instrumental ऋद्धिमता ṛddhimatā
ऋद्धिमद्भ्याम् ṛddhimadbhyām
ऋद्धिमद्भिः ṛddhimadbhiḥ
Dative ऋद्धिमते ṛddhimate
ऋद्धिमद्भ्याम् ṛddhimadbhyām
ऋद्धिमद्भ्यः ṛddhimadbhyaḥ
Ablative ऋद्धिमतः ṛddhimataḥ
ऋद्धिमद्भ्याम् ṛddhimadbhyām
ऋद्धिमद्भ्यः ṛddhimadbhyaḥ
Genitive ऋद्धिमतः ṛddhimataḥ
ऋद्धिमतोः ṛddhimatoḥ
ऋद्धिमताम् ṛddhimatām
Locative ऋद्धिमति ṛddhimati
ऋद्धिमतोः ṛddhimatoḥ
ऋद्धिमत्सु ṛddhimatsu