Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋद्धिमत् ṛddhimat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo ऋद्धिमान् ṛddhimān
ऋद्धिमन्तौ ṛddhimantau
ऋद्धिमन्तः ṛddhimantaḥ
Vocativo ऋद्धिमन् ṛddhiman
ऋद्धिमन्तौ ṛddhimantau
ऋद्धिमन्तः ṛddhimantaḥ
Acusativo ऋद्धिमन्तम् ṛddhimantam
ऋद्धिमन्तौ ṛddhimantau
ऋद्धिमतः ṛddhimataḥ
Instrumental ऋद्धिमता ṛddhimatā
ऋद्धिमद्भ्याम् ṛddhimadbhyām
ऋद्धिमद्भिः ṛddhimadbhiḥ
Dativo ऋद्धिमते ṛddhimate
ऋद्धिमद्भ्याम् ṛddhimadbhyām
ऋद्धिमद्भ्यः ṛddhimadbhyaḥ
Ablativo ऋद्धिमतः ṛddhimataḥ
ऋद्धिमद्भ्याम् ṛddhimadbhyām
ऋद्धिमद्भ्यः ṛddhimadbhyaḥ
Genitivo ऋद्धिमतः ṛddhimataḥ
ऋद्धिमतोः ṛddhimatoḥ
ऋद्धिमताम् ṛddhimatām
Locativo ऋद्धिमति ṛddhimati
ऋद्धिमतोः ṛddhimatoḥ
ऋद्धिमत्सु ṛddhimatsu