| Singular | Dual | Plural |
Nominative |
ऋद्धिमती
ṛddhimatī
|
ऋद्धिमत्यौ
ṛddhimatyau
|
ऋद्धिमत्यः
ṛddhimatyaḥ
|
Vocative |
ऋद्धिमति
ṛddhimati
|
ऋद्धिमत्यौ
ṛddhimatyau
|
ऋद्धिमत्यः
ṛddhimatyaḥ
|
Accusative |
ऋद्धिमतीम्
ṛddhimatīm
|
ऋद्धिमत्यौ
ṛddhimatyau
|
ऋद्धिमतीः
ṛddhimatīḥ
|
Instrumental |
ऋद्धिमत्या
ṛddhimatyā
|
ऋद्धिमतीभ्याम्
ṛddhimatībhyām
|
ऋद्धिमतीभिः
ṛddhimatībhiḥ
|
Dative |
ऋद्धिमत्यै
ṛddhimatyai
|
ऋद्धिमतीभ्याम्
ṛddhimatībhyām
|
ऋद्धिमतीभ्यः
ṛddhimatībhyaḥ
|
Ablative |
ऋद्धिमत्याः
ṛddhimatyāḥ
|
ऋद्धिमतीभ्याम्
ṛddhimatībhyām
|
ऋद्धिमतीभ्यः
ṛddhimatībhyaḥ
|
Genitive |
ऋद्धिमत्याः
ṛddhimatyāḥ
|
ऋद्धिमत्योः
ṛddhimatyoḥ
|
ऋद्धिमतीनाम्
ṛddhimatīnām
|
Locative |
ऋद्धिमत्याम्
ṛddhimatyām
|
ऋद्धिमत्योः
ṛddhimatyoḥ
|
ऋद्धिमतीषु
ṛddhimatīṣu
|