Sanskrit tools

Sanskrit declension


Declension of ऋद्धिमती ṛddhimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऋद्धिमती ṛddhimatī
ऋद्धिमत्यौ ṛddhimatyau
ऋद्धिमत्यः ṛddhimatyaḥ
Vocative ऋद्धिमति ṛddhimati
ऋद्धिमत्यौ ṛddhimatyau
ऋद्धिमत्यः ṛddhimatyaḥ
Accusative ऋद्धिमतीम् ṛddhimatīm
ऋद्धिमत्यौ ṛddhimatyau
ऋद्धिमतीः ṛddhimatīḥ
Instrumental ऋद्धिमत्या ṛddhimatyā
ऋद्धिमतीभ्याम् ṛddhimatībhyām
ऋद्धिमतीभिः ṛddhimatībhiḥ
Dative ऋद्धिमत्यै ṛddhimatyai
ऋद्धिमतीभ्याम् ṛddhimatībhyām
ऋद्धिमतीभ्यः ṛddhimatībhyaḥ
Ablative ऋद्धिमत्याः ṛddhimatyāḥ
ऋद्धिमतीभ्याम् ṛddhimatībhyām
ऋद्धिमतीभ्यः ṛddhimatībhyaḥ
Genitive ऋद्धिमत्याः ṛddhimatyāḥ
ऋद्धिमत्योः ṛddhimatyoḥ
ऋद्धिमतीनाम् ṛddhimatīnām
Locative ऋद्धिमत्याम् ṛddhimatyām
ऋद्धिमत्योः ṛddhimatyoḥ
ऋद्धिमतीषु ṛddhimatīṣu