Sanskrit tools

Sanskrit declension


Declension of ऋद्धित ṛddhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋद्धितः ṛddhitaḥ
ऋद्धितौ ṛddhitau
ऋद्धिताः ṛddhitāḥ
Vocative ऋद्धित ṛddhita
ऋद्धितौ ṛddhitau
ऋद्धिताः ṛddhitāḥ
Accusative ऋद्धितम् ṛddhitam
ऋद्धितौ ṛddhitau
ऋद्धितान् ṛddhitān
Instrumental ऋद्धितेन ṛddhitena
ऋद्धिताभ्याम् ṛddhitābhyām
ऋद्धितैः ṛddhitaiḥ
Dative ऋद्धिताय ṛddhitāya
ऋद्धिताभ्याम् ṛddhitābhyām
ऋद्धितेभ्यः ṛddhitebhyaḥ
Ablative ऋद्धितात् ṛddhitāt
ऋद्धिताभ्याम् ṛddhitābhyām
ऋद्धितेभ्यः ṛddhitebhyaḥ
Genitive ऋद्धितस्य ṛddhitasya
ऋद्धितयोः ṛddhitayoḥ
ऋद्धितानाम् ṛddhitānām
Locative ऋद्धिते ṛddhite
ऋद्धितयोः ṛddhitayoḥ
ऋद्धितेषु ṛddhiteṣu