Singular | Dual | Plural | |
Nominativo |
ऋद्धितः
ṛddhitaḥ |
ऋद्धितौ
ṛddhitau |
ऋद्धिताः
ṛddhitāḥ |
Vocativo |
ऋद्धित
ṛddhita |
ऋद्धितौ
ṛddhitau |
ऋद्धिताः
ṛddhitāḥ |
Acusativo |
ऋद्धितम्
ṛddhitam |
ऋद्धितौ
ṛddhitau |
ऋद्धितान्
ṛddhitān |
Instrumental |
ऋद्धितेन
ṛddhitena |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धितैः
ṛddhitaiḥ |
Dativo |
ऋद्धिताय
ṛddhitāya |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धितेभ्यः
ṛddhitebhyaḥ |
Ablativo |
ऋद्धितात्
ṛddhitāt |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धितेभ्यः
ṛddhitebhyaḥ |
Genitivo |
ऋद्धितस्य
ṛddhitasya |
ऋद्धितयोः
ṛddhitayoḥ |
ऋद्धितानाम्
ṛddhitānām |
Locativo |
ऋद्धिते
ṛddhite |
ऋद्धितयोः
ṛddhitayoḥ |
ऋद्धितेषु
ṛddhiteṣu |