Sanskrit tools

Sanskrit declension


Declension of ऋद्धिता ṛddhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋद्धिता ṛddhitā
ऋद्धिते ṛddhite
ऋद्धिताः ṛddhitāḥ
Vocative ऋद्धिते ṛddhite
ऋद्धिते ṛddhite
ऋद्धिताः ṛddhitāḥ
Accusative ऋद्धिताम् ṛddhitām
ऋद्धिते ṛddhite
ऋद्धिताः ṛddhitāḥ
Instrumental ऋद्धितया ṛddhitayā
ऋद्धिताभ्याम् ṛddhitābhyām
ऋद्धिताभिः ṛddhitābhiḥ
Dative ऋद्धितायै ṛddhitāyai
ऋद्धिताभ्याम् ṛddhitābhyām
ऋद्धिताभ्यः ṛddhitābhyaḥ
Ablative ऋद्धितायाः ṛddhitāyāḥ
ऋद्धिताभ्याम् ṛddhitābhyām
ऋद्धिताभ्यः ṛddhitābhyaḥ
Genitive ऋद्धितायाः ṛddhitāyāḥ
ऋद्धितयोः ṛddhitayoḥ
ऋद्धितानाम् ṛddhitānām
Locative ऋद्धितायाम् ṛddhitāyām
ऋद्धितयोः ṛddhitayoḥ
ऋद्धितासु ṛddhitāsu