Singular | Dual | Plural | |
Nominative |
ऋद्धिता
ṛddhitā |
ऋद्धिते
ṛddhite |
ऋद्धिताः
ṛddhitāḥ |
Vocative |
ऋद्धिते
ṛddhite |
ऋद्धिते
ṛddhite |
ऋद्धिताः
ṛddhitāḥ |
Accusative |
ऋद्धिताम्
ṛddhitām |
ऋद्धिते
ṛddhite |
ऋद्धिताः
ṛddhitāḥ |
Instrumental |
ऋद्धितया
ṛddhitayā |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धिताभिः
ṛddhitābhiḥ |
Dative |
ऋद्धितायै
ṛddhitāyai |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धिताभ्यः
ṛddhitābhyaḥ |
Ablative |
ऋद्धितायाः
ṛddhitāyāḥ |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धिताभ्यः
ṛddhitābhyaḥ |
Genitive |
ऋद्धितायाः
ṛddhitāyāḥ |
ऋद्धितयोः
ṛddhitayoḥ |
ऋद्धितानाम्
ṛddhitānām |
Locative |
ऋद्धितायाम्
ṛddhitāyām |
ऋद्धितयोः
ṛddhitayoḥ |
ऋद्धितासु
ṛddhitāsu |