Singular | Dual | Plural | |
Nominativo |
ऋद्धिता
ṛddhitā |
ऋद्धिते
ṛddhite |
ऋद्धिताः
ṛddhitāḥ |
Vocativo |
ऋद्धिते
ṛddhite |
ऋद्धिते
ṛddhite |
ऋद्धिताः
ṛddhitāḥ |
Acusativo |
ऋद्धिताम्
ṛddhitām |
ऋद्धिते
ṛddhite |
ऋद्धिताः
ṛddhitāḥ |
Instrumental |
ऋद्धितया
ṛddhitayā |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धिताभिः
ṛddhitābhiḥ |
Dativo |
ऋद्धितायै
ṛddhitāyai |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धिताभ्यः
ṛddhitābhyaḥ |
Ablativo |
ऋद्धितायाः
ṛddhitāyāḥ |
ऋद्धिताभ्याम्
ṛddhitābhyām |
ऋद्धिताभ्यः
ṛddhitābhyaḥ |
Genitivo |
ऋद्धितायाः
ṛddhitāyāḥ |
ऋद्धितयोः
ṛddhitayoḥ |
ऋद्धितानाम्
ṛddhitānām |
Locativo |
ऋद्धितायाम्
ṛddhitāyām |
ऋद्धितयोः
ṛddhitayoḥ |
ऋद्धितासु
ṛddhitāsu |