Sanskrit tools

Sanskrit declension


Declension of ऋधद्वार ṛdhadvāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋधद्वारः ṛdhadvāraḥ
ऋधद्वारौ ṛdhadvārau
ऋधद्वाराः ṛdhadvārāḥ
Vocative ऋधद्वार ṛdhadvāra
ऋधद्वारौ ṛdhadvārau
ऋधद्वाराः ṛdhadvārāḥ
Accusative ऋधद्वारम् ṛdhadvāram
ऋधद्वारौ ṛdhadvārau
ऋधद्वारान् ṛdhadvārān
Instrumental ऋधद्वारेण ṛdhadvāreṇa
ऋधद्वाराभ्याम् ṛdhadvārābhyām
ऋधद्वारैः ṛdhadvāraiḥ
Dative ऋधद्वाराय ṛdhadvārāya
ऋधद्वाराभ्याम् ṛdhadvārābhyām
ऋधद्वारेभ्यः ṛdhadvārebhyaḥ
Ablative ऋधद्वारात् ṛdhadvārāt
ऋधद्वाराभ्याम् ṛdhadvārābhyām
ऋधद्वारेभ्यः ṛdhadvārebhyaḥ
Genitive ऋधद्वारस्य ṛdhadvārasya
ऋधद्वारयोः ṛdhadvārayoḥ
ऋधद्वाराणाम् ṛdhadvārāṇām
Locative ऋधद्वारे ṛdhadvāre
ऋधद्वारयोः ṛdhadvārayoḥ
ऋधद्वारेषु ṛdhadvāreṣu