| Singular | Dual | Plural |
Nominativo |
ऋधद्वारः
ṛdhadvāraḥ
|
ऋधद्वारौ
ṛdhadvārau
|
ऋधद्वाराः
ṛdhadvārāḥ
|
Vocativo |
ऋधद्वार
ṛdhadvāra
|
ऋधद्वारौ
ṛdhadvārau
|
ऋधद्वाराः
ṛdhadvārāḥ
|
Acusativo |
ऋधद्वारम्
ṛdhadvāram
|
ऋधद्वारौ
ṛdhadvārau
|
ऋधद्वारान्
ṛdhadvārān
|
Instrumental |
ऋधद्वारेण
ṛdhadvāreṇa
|
ऋधद्वाराभ्याम्
ṛdhadvārābhyām
|
ऋधद्वारैः
ṛdhadvāraiḥ
|
Dativo |
ऋधद्वाराय
ṛdhadvārāya
|
ऋधद्वाराभ्याम्
ṛdhadvārābhyām
|
ऋधद्वारेभ्यः
ṛdhadvārebhyaḥ
|
Ablativo |
ऋधद्वारात्
ṛdhadvārāt
|
ऋधद्वाराभ्याम्
ṛdhadvārābhyām
|
ऋधद्वारेभ्यः
ṛdhadvārebhyaḥ
|
Genitivo |
ऋधद्वारस्य
ṛdhadvārasya
|
ऋधद्वारयोः
ṛdhadvārayoḥ
|
ऋधद्वाराणाम्
ṛdhadvārāṇām
|
Locativo |
ऋधद्वारे
ṛdhadvāre
|
ऋधद्वारयोः
ṛdhadvārayoḥ
|
ऋधद्वारेषु
ṛdhadvāreṣu
|