Sanskrit tools

Sanskrit declension


Declension of ऋधद्वारा ṛdhadvārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋधद्वारा ṛdhadvārā
ऋधद्वारे ṛdhadvāre
ऋधद्वाराः ṛdhadvārāḥ
Vocative ऋधद्वारे ṛdhadvāre
ऋधद्वारे ṛdhadvāre
ऋधद्वाराः ṛdhadvārāḥ
Accusative ऋधद्वाराम् ṛdhadvārām
ऋधद्वारे ṛdhadvāre
ऋधद्वाराः ṛdhadvārāḥ
Instrumental ऋधद्वारया ṛdhadvārayā
ऋधद्वाराभ्याम् ṛdhadvārābhyām
ऋधद्वाराभिः ṛdhadvārābhiḥ
Dative ऋधद्वारायै ṛdhadvārāyai
ऋधद्वाराभ्याम् ṛdhadvārābhyām
ऋधद्वाराभ्यः ṛdhadvārābhyaḥ
Ablative ऋधद्वारायाः ṛdhadvārāyāḥ
ऋधद्वाराभ्याम् ṛdhadvārābhyām
ऋधद्वाराभ्यः ṛdhadvārābhyaḥ
Genitive ऋधद्वारायाः ṛdhadvārāyāḥ
ऋधद्वारयोः ṛdhadvārayoḥ
ऋधद्वाराणाम् ṛdhadvārāṇām
Locative ऋधद्वारायाम् ṛdhadvārāyām
ऋधद्वारयोः ṛdhadvārayoḥ
ऋधद्वारासु ṛdhadvārāsu