| Singular | Dual | Plural |
Nominativo |
ऋधद्वारा
ṛdhadvārā
|
ऋधद्वारे
ṛdhadvāre
|
ऋधद्वाराः
ṛdhadvārāḥ
|
Vocativo |
ऋधद्वारे
ṛdhadvāre
|
ऋधद्वारे
ṛdhadvāre
|
ऋधद्वाराः
ṛdhadvārāḥ
|
Acusativo |
ऋधद्वाराम्
ṛdhadvārām
|
ऋधद्वारे
ṛdhadvāre
|
ऋधद्वाराः
ṛdhadvārāḥ
|
Instrumental |
ऋधद्वारया
ṛdhadvārayā
|
ऋधद्वाराभ्याम्
ṛdhadvārābhyām
|
ऋधद्वाराभिः
ṛdhadvārābhiḥ
|
Dativo |
ऋधद्वारायै
ṛdhadvārāyai
|
ऋधद्वाराभ्याम्
ṛdhadvārābhyām
|
ऋधद्वाराभ्यः
ṛdhadvārābhyaḥ
|
Ablativo |
ऋधद्वारायाः
ṛdhadvārāyāḥ
|
ऋधद्वाराभ्याम्
ṛdhadvārābhyām
|
ऋधद्वाराभ्यः
ṛdhadvārābhyaḥ
|
Genitivo |
ऋधद्वारायाः
ṛdhadvārāyāḥ
|
ऋधद्वारयोः
ṛdhadvārayoḥ
|
ऋधद्वाराणाम्
ṛdhadvārāṇām
|
Locativo |
ऋधद्वारायाम्
ṛdhadvārāyām
|
ऋधद्वारयोः
ṛdhadvārayoḥ
|
ऋधद्वारासु
ṛdhadvārāsu
|