Sanskrit tools

Sanskrit declension


Declension of ऋध्मुका ṛdhmukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋध्मुका ṛdhmukā
ऋध्मुके ṛdhmuke
ऋध्मुकाः ṛdhmukāḥ
Vocative ऋध्मुके ṛdhmuke
ऋध्मुके ṛdhmuke
ऋध्मुकाः ṛdhmukāḥ
Accusative ऋध्मुकाम् ṛdhmukām
ऋध्मुके ṛdhmuke
ऋध्मुकाः ṛdhmukāḥ
Instrumental ऋध्मुकया ṛdhmukayā
ऋध्मुकाभ्याम् ṛdhmukābhyām
ऋध्मुकाभिः ṛdhmukābhiḥ
Dative ऋध्मुकायै ṛdhmukāyai
ऋध्मुकाभ्याम् ṛdhmukābhyām
ऋध्मुकाभ्यः ṛdhmukābhyaḥ
Ablative ऋध्मुकायाः ṛdhmukāyāḥ
ऋध्मुकाभ्याम् ṛdhmukābhyām
ऋध्मुकाभ्यः ṛdhmukābhyaḥ
Genitive ऋध्मुकायाः ṛdhmukāyāḥ
ऋध्मुकयोः ṛdhmukayoḥ
ऋध्मुकानाम् ṛdhmukānām
Locative ऋध्मुकायाम् ṛdhmukāyām
ऋध्मुकयोः ṛdhmukayoḥ
ऋध्मुकासु ṛdhmukāsu