Singular | Dual | Plural | |
Nominativo |
ऋध्मुका
ṛdhmukā |
ऋध्मुके
ṛdhmuke |
ऋध्मुकाः
ṛdhmukāḥ |
Vocativo |
ऋध्मुके
ṛdhmuke |
ऋध्मुके
ṛdhmuke |
ऋध्मुकाः
ṛdhmukāḥ |
Acusativo |
ऋध्मुकाम्
ṛdhmukām |
ऋध्मुके
ṛdhmuke |
ऋध्मुकाः
ṛdhmukāḥ |
Instrumental |
ऋध्मुकया
ṛdhmukayā |
ऋध्मुकाभ्याम्
ṛdhmukābhyām |
ऋध्मुकाभिः
ṛdhmukābhiḥ |
Dativo |
ऋध्मुकायै
ṛdhmukāyai |
ऋध्मुकाभ्याम्
ṛdhmukābhyām |
ऋध्मुकाभ्यः
ṛdhmukābhyaḥ |
Ablativo |
ऋध्मुकायाः
ṛdhmukāyāḥ |
ऋध्मुकाभ्याम्
ṛdhmukābhyām |
ऋध्मुकाभ्यः
ṛdhmukābhyaḥ |
Genitivo |
ऋध्मुकायाः
ṛdhmukāyāḥ |
ऋध्मुकयोः
ṛdhmukayoḥ |
ऋध्मुकानाम्
ṛdhmukānām |
Locativo |
ऋध्मुकायाम्
ṛdhmukāyām |
ऋध्मुकयोः
ṛdhmukayoḥ |
ऋध्मुकासु
ṛdhmukāsu |