| Singular | Dual | Plural |
Nominative |
ऋधङ्मन्त्रा
ṛdhaṅmantrā
|
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्राः
ṛdhaṅmantrāḥ
|
Vocative |
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्राः
ṛdhaṅmantrāḥ
|
Accusative |
ऋधङ्मन्त्राम्
ṛdhaṅmantrām
|
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्राः
ṛdhaṅmantrāḥ
|
Instrumental |
ऋधङ्मन्त्रया
ṛdhaṅmantrayā
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्राभिः
ṛdhaṅmantrābhiḥ
|
Dative |
ऋधङ्मन्त्रायै
ṛdhaṅmantrāyai
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्राभ्यः
ṛdhaṅmantrābhyaḥ
|
Ablative |
ऋधङ्मन्त्रायाः
ṛdhaṅmantrāyāḥ
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्राभ्यः
ṛdhaṅmantrābhyaḥ
|
Genitive |
ऋधङ्मन्त्रायाः
ṛdhaṅmantrāyāḥ
|
ऋधङ्मन्त्रयोः
ṛdhaṅmantrayoḥ
|
ऋधङ्मन्त्राणाम्
ṛdhaṅmantrāṇām
|
Locative |
ऋधङ्मन्त्रायाम्
ṛdhaṅmantrāyām
|
ऋधङ्मन्त्रयोः
ṛdhaṅmantrayoḥ
|
ऋधङ्मन्त्रासु
ṛdhaṅmantrāsu
|