| Singular | Dual | Plural |
Nominativo |
ऋधङ्मन्त्रा
ṛdhaṅmantrā
|
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्राः
ṛdhaṅmantrāḥ
|
Vocativo |
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्राः
ṛdhaṅmantrāḥ
|
Acusativo |
ऋधङ्मन्त्राम्
ṛdhaṅmantrām
|
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्राः
ṛdhaṅmantrāḥ
|
Instrumental |
ऋधङ्मन्त्रया
ṛdhaṅmantrayā
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्राभिः
ṛdhaṅmantrābhiḥ
|
Dativo |
ऋधङ्मन्त्रायै
ṛdhaṅmantrāyai
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्राभ्यः
ṛdhaṅmantrābhyaḥ
|
Ablativo |
ऋधङ्मन्त्रायाः
ṛdhaṅmantrāyāḥ
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्राभ्यः
ṛdhaṅmantrābhyaḥ
|
Genitivo |
ऋधङ्मन्त्रायाः
ṛdhaṅmantrāyāḥ
|
ऋधङ्मन्त्रयोः
ṛdhaṅmantrayoḥ
|
ऋधङ्मन्त्राणाम्
ṛdhaṅmantrāṇām
|
Locativo |
ऋधङ्मन्त्रायाम्
ṛdhaṅmantrāyām
|
ऋधङ्मन्त्रयोः
ṛdhaṅmantrayoḥ
|
ऋधङ्मन्त्रासु
ṛdhaṅmantrāsu
|