Sanskrit tools

Sanskrit declension


Declension of ऋधङ्मन्त्र ṛdhaṅmantra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋधङ्मन्त्रम् ṛdhaṅmantram
ऋधङ्मन्त्रे ṛdhaṅmantre
ऋधङ्मन्त्राणि ṛdhaṅmantrāṇi
Vocative ऋधङ्मन्त्र ṛdhaṅmantra
ऋधङ्मन्त्रे ṛdhaṅmantre
ऋधङ्मन्त्राणि ṛdhaṅmantrāṇi
Accusative ऋधङ्मन्त्रम् ṛdhaṅmantram
ऋधङ्मन्त्रे ṛdhaṅmantre
ऋधङ्मन्त्राणि ṛdhaṅmantrāṇi
Instrumental ऋधङ्मन्त्रेण ṛdhaṅmantreṇa
ऋधङ्मन्त्राभ्याम् ṛdhaṅmantrābhyām
ऋधङ्मन्त्रैः ṛdhaṅmantraiḥ
Dative ऋधङ्मन्त्राय ṛdhaṅmantrāya
ऋधङ्मन्त्राभ्याम् ṛdhaṅmantrābhyām
ऋधङ्मन्त्रेभ्यः ṛdhaṅmantrebhyaḥ
Ablative ऋधङ्मन्त्रात् ṛdhaṅmantrāt
ऋधङ्मन्त्राभ्याम् ṛdhaṅmantrābhyām
ऋधङ्मन्त्रेभ्यः ṛdhaṅmantrebhyaḥ
Genitive ऋधङ्मन्त्रस्य ṛdhaṅmantrasya
ऋधङ्मन्त्रयोः ṛdhaṅmantrayoḥ
ऋधङ्मन्त्राणाम् ṛdhaṅmantrāṇām
Locative ऋधङ्मन्त्रे ṛdhaṅmantre
ऋधङ्मन्त्रयोः ṛdhaṅmantrayoḥ
ऋधङ्मन्त्रेषु ṛdhaṅmantreṣu