| Singular | Dual | Plural |
Nominativo |
ऋधङ्मन्त्रम्
ṛdhaṅmantram
|
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्राणि
ṛdhaṅmantrāṇi
|
Vocativo |
ऋधङ्मन्त्र
ṛdhaṅmantra
|
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्राणि
ṛdhaṅmantrāṇi
|
Acusativo |
ऋधङ्मन्त्रम्
ṛdhaṅmantram
|
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्राणि
ṛdhaṅmantrāṇi
|
Instrumental |
ऋधङ्मन्त्रेण
ṛdhaṅmantreṇa
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्रैः
ṛdhaṅmantraiḥ
|
Dativo |
ऋधङ्मन्त्राय
ṛdhaṅmantrāya
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्रेभ्यः
ṛdhaṅmantrebhyaḥ
|
Ablativo |
ऋधङ्मन्त्रात्
ṛdhaṅmantrāt
|
ऋधङ्मन्त्राभ्याम्
ṛdhaṅmantrābhyām
|
ऋधङ्मन्त्रेभ्यः
ṛdhaṅmantrebhyaḥ
|
Genitivo |
ऋधङ्मन्त्रस्य
ṛdhaṅmantrasya
|
ऋधङ्मन्त्रयोः
ṛdhaṅmantrayoḥ
|
ऋधङ्मन्त्राणाम्
ṛdhaṅmantrāṇām
|
Locativo |
ऋधङ्मन्त्रे
ṛdhaṅmantre
|
ऋधङ्मन्त्रयोः
ṛdhaṅmantrayoḥ
|
ऋधङ्मन्त्रेषु
ṛdhaṅmantreṣu
|