Sanskrit tools

Sanskrit declension


Declension of ऋधुका ṛdhukā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋधुका ṛdhukā
ऋधुके ṛdhuke
ऋधुकाः ṛdhukāḥ
Vocative ऋधुके ṛdhuke
ऋधुके ṛdhuke
ऋधुकाः ṛdhukāḥ
Accusative ऋधुकाम् ṛdhukām
ऋधुके ṛdhuke
ऋधुकाः ṛdhukāḥ
Instrumental ऋधुकया ṛdhukayā
ऋधुकाभ्याम् ṛdhukābhyām
ऋधुकाभिः ṛdhukābhiḥ
Dative ऋधुकायै ṛdhukāyai
ऋधुकाभ्याम् ṛdhukābhyām
ऋधुकाभ्यः ṛdhukābhyaḥ
Ablative ऋधुकायाः ṛdhukāyāḥ
ऋधुकाभ्याम् ṛdhukābhyām
ऋधुकाभ्यः ṛdhukābhyaḥ
Genitive ऋधुकायाः ṛdhukāyāḥ
ऋधुकयोः ṛdhukayoḥ
ऋधुकानाम् ṛdhukānām
Locative ऋधुकायाम् ṛdhukāyām
ऋधुकयोः ṛdhukayoḥ
ऋधुकासु ṛdhukāsu