Singular | Dual | Plural | |
Nominative |
ऋधुका
ṛdhukā |
ऋधुके
ṛdhuke |
ऋधुकाः
ṛdhukāḥ |
Vocative |
ऋधुके
ṛdhuke |
ऋधुके
ṛdhuke |
ऋधुकाः
ṛdhukāḥ |
Accusative |
ऋधुकाम्
ṛdhukām |
ऋधुके
ṛdhuke |
ऋधुकाः
ṛdhukāḥ |
Instrumental |
ऋधुकया
ṛdhukayā |
ऋधुकाभ्याम्
ṛdhukābhyām |
ऋधुकाभिः
ṛdhukābhiḥ |
Dative |
ऋधुकायै
ṛdhukāyai |
ऋधुकाभ्याम्
ṛdhukābhyām |
ऋधुकाभ्यः
ṛdhukābhyaḥ |
Ablative |
ऋधुकायाः
ṛdhukāyāḥ |
ऋधुकाभ्याम्
ṛdhukābhyām |
ऋधुकाभ्यः
ṛdhukābhyaḥ |
Genitive |
ऋधुकायाः
ṛdhukāyāḥ |
ऋधुकयोः
ṛdhukayoḥ |
ऋधुकानाम्
ṛdhukānām |
Locative |
ऋधुकायाम्
ṛdhukāyām |
ऋधुकयोः
ṛdhukayoḥ |
ऋधुकासु
ṛdhukāsu |