Singular | Dual | Plural | |
Nominativo |
ऋधुका
ṛdhukā |
ऋधुके
ṛdhuke |
ऋधुकाः
ṛdhukāḥ |
Vocativo |
ऋधुके
ṛdhuke |
ऋधुके
ṛdhuke |
ऋधुकाः
ṛdhukāḥ |
Acusativo |
ऋधुकाम्
ṛdhukām |
ऋधुके
ṛdhuke |
ऋधुकाः
ṛdhukāḥ |
Instrumental |
ऋधुकया
ṛdhukayā |
ऋधुकाभ्याम्
ṛdhukābhyām |
ऋधुकाभिः
ṛdhukābhiḥ |
Dativo |
ऋधुकायै
ṛdhukāyai |
ऋधुकाभ्याम्
ṛdhukābhyām |
ऋधुकाभ्यः
ṛdhukābhyaḥ |
Ablativo |
ऋधुकायाः
ṛdhukāyāḥ |
ऋधुकाभ्याम्
ṛdhukābhyām |
ऋधुकाभ्यः
ṛdhukābhyaḥ |
Genitivo |
ऋधुकायाः
ṛdhukāyāḥ |
ऋधुकयोः
ṛdhukayoḥ |
ऋधुकानाम्
ṛdhukānām |
Locativo |
ऋधुकायाम्
ṛdhukāyām |
ऋधुकयोः
ṛdhukayoḥ |
ऋधुकासु
ṛdhukāsu |