Sanskrit tools

Sanskrit declension


Declension of ऋबीसपक्वा ṛbīsapakvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋबीसपक्वा ṛbīsapakvā
ऋबीसपक्वे ṛbīsapakve
ऋबीसपक्वाः ṛbīsapakvāḥ
Vocative ऋबीसपक्वे ṛbīsapakve
ऋबीसपक्वे ṛbīsapakve
ऋबीसपक्वाः ṛbīsapakvāḥ
Accusative ऋबीसपक्वाम् ṛbīsapakvām
ऋबीसपक्वे ṛbīsapakve
ऋबीसपक्वाः ṛbīsapakvāḥ
Instrumental ऋबीसपक्वया ṛbīsapakvayā
ऋबीसपक्वाभ्याम् ṛbīsapakvābhyām
ऋबीसपक्वाभिः ṛbīsapakvābhiḥ
Dative ऋबीसपक्वायै ṛbīsapakvāyai
ऋबीसपक्वाभ्याम् ṛbīsapakvābhyām
ऋबीसपक्वाभ्यः ṛbīsapakvābhyaḥ
Ablative ऋबीसपक्वायाः ṛbīsapakvāyāḥ
ऋबीसपक्वाभ्याम् ṛbīsapakvābhyām
ऋबीसपक्वाभ्यः ṛbīsapakvābhyaḥ
Genitive ऋबीसपक्वायाः ṛbīsapakvāyāḥ
ऋबीसपक्वयोः ṛbīsapakvayoḥ
ऋबीसपक्वानाम् ṛbīsapakvānām
Locative ऋबीसपक्वायाम् ṛbīsapakvāyām
ऋबीसपक्वयोः ṛbīsapakvayoḥ
ऋबीसपक्वासु ṛbīsapakvāsu