| Singular | Dual | Plural |
Nominativo |
ऋबीसपक्वा
ṛbīsapakvā
|
ऋबीसपक्वे
ṛbīsapakve
|
ऋबीसपक्वाः
ṛbīsapakvāḥ
|
Vocativo |
ऋबीसपक्वे
ṛbīsapakve
|
ऋबीसपक्वे
ṛbīsapakve
|
ऋबीसपक्वाः
ṛbīsapakvāḥ
|
Acusativo |
ऋबीसपक्वाम्
ṛbīsapakvām
|
ऋबीसपक्वे
ṛbīsapakve
|
ऋबीसपक्वाः
ṛbīsapakvāḥ
|
Instrumental |
ऋबीसपक्वया
ṛbīsapakvayā
|
ऋबीसपक्वाभ्याम्
ṛbīsapakvābhyām
|
ऋबीसपक्वाभिः
ṛbīsapakvābhiḥ
|
Dativo |
ऋबीसपक्वायै
ṛbīsapakvāyai
|
ऋबीसपक्वाभ्याम्
ṛbīsapakvābhyām
|
ऋबीसपक्वाभ्यः
ṛbīsapakvābhyaḥ
|
Ablativo |
ऋबीसपक्वायाः
ṛbīsapakvāyāḥ
|
ऋबीसपक्वाभ्याम्
ṛbīsapakvābhyām
|
ऋबीसपक्वाभ्यः
ṛbīsapakvābhyaḥ
|
Genitivo |
ऋबीसपक्वायाः
ṛbīsapakvāyāḥ
|
ऋबीसपक्वयोः
ṛbīsapakvayoḥ
|
ऋबीसपक्वानाम्
ṛbīsapakvānām
|
Locativo |
ऋबीसपक्वायाम्
ṛbīsapakvāyām
|
ऋबीसपक्वयोः
ṛbīsapakvayoḥ
|
ऋबीसपक्वासु
ṛbīsapakvāsu
|