Singular | Dual | Plural | |
Nominative |
ऋभुः
ṛbhuḥ |
ऋभू
ṛbhū |
ऋभवः
ṛbhavaḥ |
Vocative |
ऋभो
ṛbho |
ऋभू
ṛbhū |
ऋभवः
ṛbhavaḥ |
Accusative |
ऋभुम्
ṛbhum |
ऋभू
ṛbhū |
ऋभून्
ṛbhūn |
Instrumental |
ऋभुणा
ṛbhuṇā |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभिः
ṛbhubhiḥ |
Dative |
ऋभवे
ṛbhave |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Ablative |
ऋभोः
ṛbhoḥ |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Genitive |
ऋभोः
ṛbhoḥ |
ऋभ्वोः
ṛbhvoḥ |
ऋभूणाम्
ṛbhūṇām |
Locative |
ऋभौ
ṛbhau |
ऋभ्वोः
ṛbhvoḥ |
ऋभुषु
ṛbhuṣu |