Singular | Dual | Plural | |
Nominativo |
ऋभुः
ṛbhuḥ |
ऋभू
ṛbhū |
ऋभवः
ṛbhavaḥ |
Vocativo |
ऋभो
ṛbho |
ऋभू
ṛbhū |
ऋभवः
ṛbhavaḥ |
Acusativo |
ऋभुम्
ṛbhum |
ऋभू
ṛbhū |
ऋभून्
ṛbhūn |
Instrumental |
ऋभुणा
ṛbhuṇā |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभिः
ṛbhubhiḥ |
Dativo |
ऋभवे
ṛbhave |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Ablativo |
ऋभोः
ṛbhoḥ |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Genitivo |
ऋभोः
ṛbhoḥ |
ऋभ्वोः
ṛbhvoḥ |
ऋभूणाम्
ṛbhūṇām |
Locativo |
ऋभौ
ṛbhau |
ऋभ्वोः
ṛbhvoḥ |
ऋभुषु
ṛbhuṣu |