Singular | Dual | Plural | |
Nominative |
ऋभुः
ṛbhuḥ |
ऋभू
ṛbhū |
ऋभवः
ṛbhavaḥ |
Vocative |
ऋभो
ṛbho |
ऋभू
ṛbhū |
ऋभवः
ṛbhavaḥ |
Accusative |
ऋभुम्
ṛbhum |
ऋभू
ṛbhū |
ऋभूः
ṛbhūḥ |
Instrumental |
ऋभ्वा
ṛbhvā |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभिः
ṛbhubhiḥ |
Dative |
ऋभवे
ṛbhave ऋभ्वै ṛbhvai |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Ablative |
ऋभोः
ṛbhoḥ ऋभ्वाः ṛbhvāḥ |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Genitive |
ऋभोः
ṛbhoḥ ऋभ्वाः ṛbhvāḥ |
ऋभ्वोः
ṛbhvoḥ |
ऋभूणाम्
ṛbhūṇām |
Locative |
ऋभौ
ṛbhau ऋभ्वाम् ṛbhvām |
ऋभ्वोः
ṛbhvoḥ |
ऋभुषु
ṛbhuṣu |