Singular | Dual | Plural | |
Nominativo |
ऋभुः
ṛbhuḥ |
ऋभू
ṛbhū |
ऋभवः
ṛbhavaḥ |
Vocativo |
ऋभो
ṛbho |
ऋभू
ṛbhū |
ऋभवः
ṛbhavaḥ |
Acusativo |
ऋभुम्
ṛbhum |
ऋभू
ṛbhū |
ऋभूः
ṛbhūḥ |
Instrumental |
ऋभ्वा
ṛbhvā |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभिः
ṛbhubhiḥ |
Dativo |
ऋभवे
ṛbhave ऋभ्वै ṛbhvai |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Ablativo |
ऋभोः
ṛbhoḥ ऋभ्वाः ṛbhvāḥ |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Genitivo |
ऋभोः
ṛbhoḥ ऋभ्वाः ṛbhvāḥ |
ऋभ्वोः
ṛbhvoḥ |
ऋभूणाम्
ṛbhūṇām |
Locativo |
ऋभौ
ṛbhau ऋभ्वाम् ṛbhvām |
ऋभ्वोः
ṛbhvoḥ |
ऋभुषु
ṛbhuṣu |