Singular | Dual | Plural | |
Nominative |
ऋभ्वी
ṛbhvī |
ऋभ्व्यौ
ṛbhvyau |
ऋभ्व्यः
ṛbhvyaḥ |
Vocative |
ऋभ्वि
ṛbhvi |
ऋभ्व्यौ
ṛbhvyau |
ऋभ्व्यः
ṛbhvyaḥ |
Accusative |
ऋभ्वीम्
ṛbhvīm |
ऋभ्व्यौ
ṛbhvyau |
ऋभ्वीः
ṛbhvīḥ |
Instrumental |
ऋभ्व्या
ṛbhvyā |
ऋभ्वीभ्याम्
ṛbhvībhyām |
ऋभ्वीभिः
ṛbhvībhiḥ |
Dative |
ऋभ्व्यै
ṛbhvyai |
ऋभ्वीभ्याम्
ṛbhvībhyām |
ऋभ्वीभ्यः
ṛbhvībhyaḥ |
Ablative |
ऋभ्व्याः
ṛbhvyāḥ |
ऋभ्वीभ्याम्
ṛbhvībhyām |
ऋभ्वीभ्यः
ṛbhvībhyaḥ |
Genitive |
ऋभ्व्याः
ṛbhvyāḥ |
ऋभ्व्योः
ṛbhvyoḥ |
ऋभ्वीणाम्
ṛbhvīṇām |
Locative |
ऋभ्व्याम्
ṛbhvyām |
ऋभ्व्योः
ṛbhvyoḥ |
ऋभ्वीषु
ṛbhvīṣu |