Sanskrit tools

Sanskrit declension


Declension of ऋभ्वी ṛbhvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऋभ्वी ṛbhvī
ऋभ्व्यौ ṛbhvyau
ऋभ्व्यः ṛbhvyaḥ
Vocative ऋभ्वि ṛbhvi
ऋभ्व्यौ ṛbhvyau
ऋभ्व्यः ṛbhvyaḥ
Accusative ऋभ्वीम् ṛbhvīm
ऋभ्व्यौ ṛbhvyau
ऋभ्वीः ṛbhvīḥ
Instrumental ऋभ्व्या ṛbhvyā
ऋभ्वीभ्याम् ṛbhvībhyām
ऋभ्वीभिः ṛbhvībhiḥ
Dative ऋभ्व्यै ṛbhvyai
ऋभ्वीभ्याम् ṛbhvībhyām
ऋभ्वीभ्यः ṛbhvībhyaḥ
Ablative ऋभ्व्याः ṛbhvyāḥ
ऋभ्वीभ्याम् ṛbhvībhyām
ऋभ्वीभ्यः ṛbhvībhyaḥ
Genitive ऋभ्व्याः ṛbhvyāḥ
ऋभ्व्योः ṛbhvyoḥ
ऋभ्वीणाम् ṛbhvīṇām
Locative ऋभ्व्याम् ṛbhvyām
ऋभ्व्योः ṛbhvyoḥ
ऋभ्वीषु ṛbhvīṣu