Sanskrit tools

Sanskrit declension


Declension of ऋभु ṛbhu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋभु ṛbhu
ऋभुणी ṛbhuṇī
ऋभूणि ṛbhūṇi
Vocative ऋभो ṛbho
ऋभु ṛbhu
ऋभुणी ṛbhuṇī
ऋभूणि ṛbhūṇi
Accusative ऋभु ṛbhu
ऋभुणी ṛbhuṇī
ऋभूणि ṛbhūṇi
Instrumental ऋभुणा ṛbhuṇā
ऋभुभ्याम् ṛbhubhyām
ऋभुभिः ṛbhubhiḥ
Dative ऋभुणे ṛbhuṇe
ऋभुभ्याम् ṛbhubhyām
ऋभुभ्यः ṛbhubhyaḥ
Ablative ऋभुणः ṛbhuṇaḥ
ऋभुभ्याम् ṛbhubhyām
ऋभुभ्यः ṛbhubhyaḥ
Genitive ऋभुणः ṛbhuṇaḥ
ऋभुणोः ṛbhuṇoḥ
ऋभूणाम् ṛbhūṇām
Locative ऋभुणि ṛbhuṇi
ऋभुणोः ṛbhuṇoḥ
ऋभुषु ṛbhuṣu