Singular | Dual | Plural | |
Nominativo |
ऋभु
ṛbhu |
ऋभुणी
ṛbhuṇī |
ऋभूणि
ṛbhūṇi |
Vocativo |
ऋभो
ṛbho ऋभु ṛbhu |
ऋभुणी
ṛbhuṇī |
ऋभूणि
ṛbhūṇi |
Acusativo |
ऋभु
ṛbhu |
ऋभुणी
ṛbhuṇī |
ऋभूणि
ṛbhūṇi |
Instrumental |
ऋभुणा
ṛbhuṇā |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभिः
ṛbhubhiḥ |
Dativo |
ऋभुणे
ṛbhuṇe |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Ablativo |
ऋभुणः
ṛbhuṇaḥ |
ऋभुभ्याम्
ṛbhubhyām |
ऋभुभ्यः
ṛbhubhyaḥ |
Genitivo |
ऋभुणः
ṛbhuṇaḥ |
ऋभुणोः
ṛbhuṇoḥ |
ऋभूणाम्
ṛbhūṇām |
Locativo |
ऋभुणि
ṛbhuṇi |
ऋभुणोः
ṛbhuṇoḥ |
ऋभुषु
ṛbhuṣu |