Singular | Dual | Plural | |
Nominative |
ऋभुमान्
ṛbhumān |
ऋभुमन्तौ
ṛbhumantau |
ऋभुमन्तः
ṛbhumantaḥ |
Vocative |
ऋभुमन्
ṛbhuman |
ऋभुमन्तौ
ṛbhumantau |
ऋभुमन्तः
ṛbhumantaḥ |
Accusative |
ऋभुमन्तम्
ṛbhumantam |
ऋभुमन्तौ
ṛbhumantau |
ऋभुमतः
ṛbhumataḥ |
Instrumental |
ऋभुमता
ṛbhumatā |
ऋभुमद्भ्याम्
ṛbhumadbhyām |
ऋभुमद्भिः
ṛbhumadbhiḥ |
Dative |
ऋभुमते
ṛbhumate |
ऋभुमद्भ्याम्
ṛbhumadbhyām |
ऋभुमद्भ्यः
ṛbhumadbhyaḥ |
Ablative |
ऋभुमतः
ṛbhumataḥ |
ऋभुमद्भ्याम्
ṛbhumadbhyām |
ऋभुमद्भ्यः
ṛbhumadbhyaḥ |
Genitive |
ऋभुमतः
ṛbhumataḥ |
ऋभुमतोः
ṛbhumatoḥ |
ऋभुमताम्
ṛbhumatām |
Locative |
ऋभुमति
ṛbhumati |
ऋभुमतोः
ṛbhumatoḥ |
ऋभुमत्सु
ṛbhumatsu |