Sanskrit tools

Sanskrit declension


Declension of ऋभुमत् ṛbhumat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऋभुमान् ṛbhumān
ऋभुमन्तौ ṛbhumantau
ऋभुमन्तः ṛbhumantaḥ
Vocative ऋभुमन् ṛbhuman
ऋभुमन्तौ ṛbhumantau
ऋभुमन्तः ṛbhumantaḥ
Accusative ऋभुमन्तम् ṛbhumantam
ऋभुमन्तौ ṛbhumantau
ऋभुमतः ṛbhumataḥ
Instrumental ऋभुमता ṛbhumatā
ऋभुमद्भ्याम् ṛbhumadbhyām
ऋभुमद्भिः ṛbhumadbhiḥ
Dative ऋभुमते ṛbhumate
ऋभुमद्भ्याम् ṛbhumadbhyām
ऋभुमद्भ्यः ṛbhumadbhyaḥ
Ablative ऋभुमतः ṛbhumataḥ
ऋभुमद्भ्याम् ṛbhumadbhyām
ऋभुमद्भ्यः ṛbhumadbhyaḥ
Genitive ऋभुमतः ṛbhumataḥ
ऋभुमतोः ṛbhumatoḥ
ऋभुमताम् ṛbhumatām
Locative ऋभुमति ṛbhumati
ऋभुमतोः ṛbhumatoḥ
ऋभुमत्सु ṛbhumatsu