Ferramentas de sânscrito

Declinação do sânscrito


Declinação de ऋभुमत् ṛbhumat, m.

Referência(s) (em inglês): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo ऋभुमान् ṛbhumān
ऋभुमन्तौ ṛbhumantau
ऋभुमन्तः ṛbhumantaḥ
Vocativo ऋभुमन् ṛbhuman
ऋभुमन्तौ ṛbhumantau
ऋभुमन्तः ṛbhumantaḥ
Acusativo ऋभुमन्तम् ṛbhumantam
ऋभुमन्तौ ṛbhumantau
ऋभुमतः ṛbhumataḥ
Instrumental ऋभुमता ṛbhumatā
ऋभुमद्भ्याम् ṛbhumadbhyām
ऋभुमद्भिः ṛbhumadbhiḥ
Dativo ऋभुमते ṛbhumate
ऋभुमद्भ्याम् ṛbhumadbhyām
ऋभुमद्भ्यः ṛbhumadbhyaḥ
Ablativo ऋभुमतः ṛbhumataḥ
ऋभुमद्भ्याम् ṛbhumadbhyām
ऋभुमद्भ्यः ṛbhumadbhyaḥ
Genitivo ऋभुमतः ṛbhumataḥ
ऋभुमतोः ṛbhumatoḥ
ऋभुमताम् ṛbhumatām
Locativo ऋभुमति ṛbhumati
ऋभुमतोः ṛbhumatoḥ
ऋभुमत्सु ṛbhumatsu