Singular | Dual | Plural | |
Nominative |
ऋभुमती
ṛbhumatī |
ऋभुमत्यौ
ṛbhumatyau |
ऋभुमत्यः
ṛbhumatyaḥ |
Vocative |
ऋभुमति
ṛbhumati |
ऋभुमत्यौ
ṛbhumatyau |
ऋभुमत्यः
ṛbhumatyaḥ |
Accusative |
ऋभुमतीम्
ṛbhumatīm |
ऋभुमत्यौ
ṛbhumatyau |
ऋभुमतीः
ṛbhumatīḥ |
Instrumental |
ऋभुमत्या
ṛbhumatyā |
ऋभुमतीभ्याम्
ṛbhumatībhyām |
ऋभुमतीभिः
ṛbhumatībhiḥ |
Dative |
ऋभुमत्यै
ṛbhumatyai |
ऋभुमतीभ्याम्
ṛbhumatībhyām |
ऋभुमतीभ्यः
ṛbhumatībhyaḥ |
Ablative |
ऋभुमत्याः
ṛbhumatyāḥ |
ऋभुमतीभ्याम्
ṛbhumatībhyām |
ऋभुमतीभ्यः
ṛbhumatībhyaḥ |
Genitive |
ऋभुमत्याः
ṛbhumatyāḥ |
ऋभुमत्योः
ṛbhumatyoḥ |
ऋभुमतीनाम्
ṛbhumatīnām |
Locative |
ऋभुमत्याम्
ṛbhumatyām |
ऋभुमत्योः
ṛbhumatyoḥ |
ऋभुमतीषु
ṛbhumatīṣu |