Sanskrit tools

Sanskrit declension


Declension of ऋभुमती ṛbhumatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऋभुमती ṛbhumatī
ऋभुमत्यौ ṛbhumatyau
ऋभुमत्यः ṛbhumatyaḥ
Vocative ऋभुमति ṛbhumati
ऋभुमत्यौ ṛbhumatyau
ऋभुमत्यः ṛbhumatyaḥ
Accusative ऋभुमतीम् ṛbhumatīm
ऋभुमत्यौ ṛbhumatyau
ऋभुमतीः ṛbhumatīḥ
Instrumental ऋभुमत्या ṛbhumatyā
ऋभुमतीभ्याम् ṛbhumatībhyām
ऋभुमतीभिः ṛbhumatībhiḥ
Dative ऋभुमत्यै ṛbhumatyai
ऋभुमतीभ्याम् ṛbhumatībhyām
ऋभुमतीभ्यः ṛbhumatībhyaḥ
Ablative ऋभुमत्याः ṛbhumatyāḥ
ऋभुमतीभ्याम् ṛbhumatībhyām
ऋभुमतीभ्यः ṛbhumatībhyaḥ
Genitive ऋभुमत्याः ṛbhumatyāḥ
ऋभुमत्योः ṛbhumatyoḥ
ऋभुमतीनाम् ṛbhumatīnām
Locative ऋभुमत्याम् ṛbhumatyām
ऋभुमत्योः ṛbhumatyoḥ
ऋभुमतीषु ṛbhumatīṣu