Sanskrit tools

Sanskrit declension


Declension of ऋभुमत् ṛbhumat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative ऋभुमत् ṛbhumat
ऋभुमती ṛbhumatī
ऋभुमन्ति ṛbhumanti
Vocative ऋभुमत् ṛbhumat
ऋभुमती ṛbhumatī
ऋभुमन्ति ṛbhumanti
Accusative ऋभुमत् ṛbhumat
ऋभुमती ṛbhumatī
ऋभुमन्ति ṛbhumanti
Instrumental ऋभुमता ṛbhumatā
ऋभुमद्भ्याम् ṛbhumadbhyām
ऋभुमद्भिः ṛbhumadbhiḥ
Dative ऋभुमते ṛbhumate
ऋभुमद्भ्याम् ṛbhumadbhyām
ऋभुमद्भ्यः ṛbhumadbhyaḥ
Ablative ऋभुमतः ṛbhumataḥ
ऋभुमद्भ्याम् ṛbhumadbhyām
ऋभुमद्भ्यः ṛbhumadbhyaḥ
Genitive ऋभुमतः ṛbhumataḥ
ऋभुमतोः ṛbhumatoḥ
ऋभुमताम् ṛbhumatām
Locative ऋभुमति ṛbhumati
ऋभुमतोः ṛbhumatoḥ
ऋभुमत्सु ṛbhumatsu