Singular | Dual | Plural | |
Nominative |
ऋभुमत्
ṛbhumat |
ऋभुमती
ṛbhumatī |
ऋभुमन्ति
ṛbhumanti |
Vocative |
ऋभुमत्
ṛbhumat |
ऋभुमती
ṛbhumatī |
ऋभुमन्ति
ṛbhumanti |
Accusative |
ऋभुमत्
ṛbhumat |
ऋभुमती
ṛbhumatī |
ऋभुमन्ति
ṛbhumanti |
Instrumental |
ऋभुमता
ṛbhumatā |
ऋभुमद्भ्याम्
ṛbhumadbhyām |
ऋभुमद्भिः
ṛbhumadbhiḥ |
Dative |
ऋभुमते
ṛbhumate |
ऋभुमद्भ्याम्
ṛbhumadbhyām |
ऋभुमद्भ्यः
ṛbhumadbhyaḥ |
Ablative |
ऋभुमतः
ṛbhumataḥ |
ऋभुमद्भ्याम्
ṛbhumadbhyām |
ऋभुमद्भ्यः
ṛbhumadbhyaḥ |
Genitive |
ऋभुमतः
ṛbhumataḥ |
ऋभुमतोः
ṛbhumatoḥ |
ऋभुमताम्
ṛbhumatām |
Locative |
ऋभुमति
ṛbhumati |
ऋभुमतोः
ṛbhumatoḥ |
ऋभुमत्सु
ṛbhumatsu |