Singular | Dual | Plural | |
Nominativo |
ऋभुमत्
ṛbhumat |
ऋभुमती
ṛbhumatī |
ऋभुमन्ति
ṛbhumanti |
Vocativo |
ऋभुमत्
ṛbhumat |
ऋभुमती
ṛbhumatī |
ऋभुमन्ति
ṛbhumanti |
Acusativo |
ऋभुमत्
ṛbhumat |
ऋभुमती
ṛbhumatī |
ऋभुमन्ति
ṛbhumanti |
Instrumental |
ऋभुमता
ṛbhumatā |
ऋभुमद्भ्याम्
ṛbhumadbhyām |
ऋभुमद्भिः
ṛbhumadbhiḥ |
Dativo |
ऋभुमते
ṛbhumate |
ऋभुमद्भ्याम्
ṛbhumadbhyām |
ऋभुमद्भ्यः
ṛbhumadbhyaḥ |
Ablativo |
ऋभुमतः
ṛbhumataḥ |
ऋभुमद्भ्याम्
ṛbhumadbhyām |
ऋभुमद्भ्यः
ṛbhumadbhyaḥ |
Genitivo |
ऋभुमतः
ṛbhumataḥ |
ऋभुमतोः
ṛbhumatoḥ |
ऋभुमताम्
ṛbhumatām |
Locativo |
ऋभुमति
ṛbhumati |
ऋभुमतोः
ṛbhumatoḥ |
ऋभुमत्सु
ṛbhumatsu |