Sanskrit tools

Sanskrit declension


Declension of ऋभुक्ष ṛbhukṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋभुक्षः ṛbhukṣaḥ
ऋभुक्षौ ṛbhukṣau
ऋभुक्षाः ṛbhukṣāḥ
Vocative ऋभुक्ष ṛbhukṣa
ऋभुक्षौ ṛbhukṣau
ऋभुक्षाः ṛbhukṣāḥ
Accusative ऋभुक्षम् ṛbhukṣam
ऋभुक्षौ ṛbhukṣau
ऋभुक्षान् ṛbhukṣān
Instrumental ऋभुक्षेण ṛbhukṣeṇa
ऋभुक्षाभ्याम् ṛbhukṣābhyām
ऋभुक्षैः ṛbhukṣaiḥ
Dative ऋभुक्षाय ṛbhukṣāya
ऋभुक्षाभ्याम् ṛbhukṣābhyām
ऋभुक्षेभ्यः ṛbhukṣebhyaḥ
Ablative ऋभुक्षात् ṛbhukṣāt
ऋभुक्षाभ्याम् ṛbhukṣābhyām
ऋभुक्षेभ्यः ṛbhukṣebhyaḥ
Genitive ऋभुक्षस्य ṛbhukṣasya
ऋभुक्षयोः ṛbhukṣayoḥ
ऋभुक्षाणाम् ṛbhukṣāṇām
Locative ऋभुक्षे ṛbhukṣe
ऋभुक्षयोः ṛbhukṣayoḥ
ऋभुक्षेषु ṛbhukṣeṣu