Singular | Dual | Plural | |
Nominative |
ऋभुक्षः
ṛbhukṣaḥ |
ऋभुक्षौ
ṛbhukṣau |
ऋभुक्षाः
ṛbhukṣāḥ |
Vocative |
ऋभुक्ष
ṛbhukṣa |
ऋभुक्षौ
ṛbhukṣau |
ऋभुक्षाः
ṛbhukṣāḥ |
Accusative |
ऋभुक्षम्
ṛbhukṣam |
ऋभुक्षौ
ṛbhukṣau |
ऋभुक्षान्
ṛbhukṣān |
Instrumental |
ऋभुक्षेण
ṛbhukṣeṇa |
ऋभुक्षाभ्याम्
ṛbhukṣābhyām |
ऋभुक्षैः
ṛbhukṣaiḥ |
Dative |
ऋभुक्षाय
ṛbhukṣāya |
ऋभुक्षाभ्याम्
ṛbhukṣābhyām |
ऋभुक्षेभ्यः
ṛbhukṣebhyaḥ |
Ablative |
ऋभुक्षात्
ṛbhukṣāt |
ऋभुक्षाभ्याम्
ṛbhukṣābhyām |
ऋभुक्षेभ्यः
ṛbhukṣebhyaḥ |
Genitive |
ऋभुक्षस्य
ṛbhukṣasya |
ऋभुक्षयोः
ṛbhukṣayoḥ |
ऋभुक्षाणाम्
ṛbhukṣāṇām |
Locative |
ऋभुक्षे
ṛbhukṣe |
ऋभुक्षयोः
ṛbhukṣayoḥ |
ऋभुक्षेषु
ṛbhukṣeṣu |