Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋभुक्ष ṛbhukṣa, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo ऋभुक्षः ṛbhukṣaḥ
ऋभुक्षौ ṛbhukṣau
ऋभुक्षाः ṛbhukṣāḥ
Vocativo ऋभुक्ष ṛbhukṣa
ऋभुक्षौ ṛbhukṣau
ऋभुक्षाः ṛbhukṣāḥ
Acusativo ऋभुक्षम् ṛbhukṣam
ऋभुक्षौ ṛbhukṣau
ऋभुक्षान् ṛbhukṣān
Instrumental ऋभुक्षेण ṛbhukṣeṇa
ऋभुक्षाभ्याम् ṛbhukṣābhyām
ऋभुक्षैः ṛbhukṣaiḥ
Dativo ऋभुक्षाय ṛbhukṣāya
ऋभुक्षाभ्याम् ṛbhukṣābhyām
ऋभुक्षेभ्यः ṛbhukṣebhyaḥ
Ablativo ऋभुक्षात् ṛbhukṣāt
ऋभुक्षाभ्याम् ṛbhukṣābhyām
ऋभुक्षेभ्यः ṛbhukṣebhyaḥ
Genitivo ऋभुक्षस्य ṛbhukṣasya
ऋभुक्षयोः ṛbhukṣayoḥ
ऋभुक्षाणाम् ṛbhukṣāṇām
Locativo ऋभुक्षे ṛbhukṣe
ऋभुक्षयोः ṛbhukṣayoḥ
ऋभुक्षेषु ṛbhukṣeṣu