Singular | Dual | Plural | |
Nominativo |
ऋभुक्षः
ṛbhukṣaḥ |
ऋभुक्षौ
ṛbhukṣau |
ऋभुक्षाः
ṛbhukṣāḥ |
Vocativo |
ऋभुक्ष
ṛbhukṣa |
ऋभुक्षौ
ṛbhukṣau |
ऋभुक्षाः
ṛbhukṣāḥ |
Acusativo |
ऋभुक्षम्
ṛbhukṣam |
ऋभुक्षौ
ṛbhukṣau |
ऋभुक्षान्
ṛbhukṣān |
Instrumental |
ऋभुक्षेण
ṛbhukṣeṇa |
ऋभुक्षाभ्याम्
ṛbhukṣābhyām |
ऋभुक्षैः
ṛbhukṣaiḥ |
Dativo |
ऋभुक्षाय
ṛbhukṣāya |
ऋभुक्षाभ्याम्
ṛbhukṣābhyām |
ऋभुक्षेभ्यः
ṛbhukṣebhyaḥ |
Ablativo |
ऋभुक्षात्
ṛbhukṣāt |
ऋभुक्षाभ्याम्
ṛbhukṣābhyām |
ऋभुक्षेभ्यः
ṛbhukṣebhyaḥ |
Genitivo |
ऋभुक्षस्य
ṛbhukṣasya |
ऋभुक्षयोः
ṛbhukṣayoḥ |
ऋभुक्षाणाम्
ṛbhukṣāṇām |
Locativo |
ऋभुक्षे
ṛbhukṣe |
ऋभुक्षयोः
ṛbhukṣayoḥ |
ऋभुक्षेषु
ṛbhukṣeṣu |