Sanskrit tools

Sanskrit declension


Declension of ऋभुक्षिन् ṛbhukṣin, m.

Reference(s): Müller p. 89, §195 - .
SingularDualPlural
Nominative ऋभुक्षान् ṛbhukṣān
ऋभुक्षाणौ ṛbhukṣāṇau
ऋभुक्षाणः ṛbhukṣāṇaḥ
Vocative ऋभुक्षाः ṛbhukṣāḥ
ऋभुक्षाणौ ṛbhukṣāṇau
ऋभुक्षाणः ṛbhukṣāṇaḥ
Accusative ऋभुक्षाणम् ṛbhukṣāṇam
ऋभुक्षाणौ ṛbhukṣāṇau
ऋभुक्षः ṛbhukṣaḥ
Instrumental ऋभुक्षा ṛbhukṣā
ऋभुक्षिभ्याम् ṛbhukṣibhyām
ऋभुक्षिभिः ṛbhukṣibhiḥ
Dative ऋभुक्षे ṛbhukṣe
ऋभुक्षिभ्याम् ṛbhukṣibhyām
ऋभुक्षिभ्यः ṛbhukṣibhyaḥ
Ablative ऋभुक्षः ṛbhukṣaḥ
ऋभुक्षिभ्याम् ṛbhukṣibhyām
ऋभुक्षिभ्यः ṛbhukṣibhyaḥ
Genitive ऋभुक्षः ṛbhukṣaḥ
ऋभुक्षोः ṛbhukṣoḥ
ऋभुक्षाम् ṛbhukṣām
Locative ऋभुक्षि ṛbhukṣi
ऋभुक्षोः ṛbhukṣoḥ
ऋभुक्षिसु ṛbhukṣisu