Singular | Dual | Plural | |
Nominativo |
ऋभुक्षान्
ṛbhukṣān |
ऋभुक्षाणौ
ṛbhukṣāṇau |
ऋभुक्षाणः
ṛbhukṣāṇaḥ |
Vocativo |
ऋभुक्षाः
ṛbhukṣāḥ |
ऋभुक्षाणौ
ṛbhukṣāṇau |
ऋभुक्षाणः
ṛbhukṣāṇaḥ |
Acusativo |
ऋभुक्षाणम्
ṛbhukṣāṇam |
ऋभुक्षाणौ
ṛbhukṣāṇau |
ऋभुक्षः
ṛbhukṣaḥ |
Instrumental |
ऋभुक्षा
ṛbhukṣā |
ऋभुक्षिभ्याम्
ṛbhukṣibhyām |
ऋभुक्षिभिः
ṛbhukṣibhiḥ |
Dativo |
ऋभुक्षे
ṛbhukṣe |
ऋभुक्षिभ्याम्
ṛbhukṣibhyām |
ऋभुक्षिभ्यः
ṛbhukṣibhyaḥ |
Ablativo |
ऋभुक्षः
ṛbhukṣaḥ |
ऋभुक्षिभ्याम्
ṛbhukṣibhyām |
ऋभुक्षिभ्यः
ṛbhukṣibhyaḥ |
Genitivo |
ऋभुक्षः
ṛbhukṣaḥ |
ऋभुक्षोः
ṛbhukṣoḥ |
ऋभुक्षाम्
ṛbhukṣām |
Locativo |
ऋभुक्षि
ṛbhukṣi |
ऋभुक्षोः
ṛbhukṣoḥ |
ऋभुक्षिसु
ṛbhukṣisu |