Herramientas de sánscrito

Declinación del sánscrito


Declinación de ऋभुक्षिन् ṛbhukṣin, m.

Referencia(s) (en inglés): Müller p. 89, §195 - .
SingularDualPlural
Nominativo ऋभुक्षान् ṛbhukṣān
ऋभुक्षाणौ ṛbhukṣāṇau
ऋभुक्षाणः ṛbhukṣāṇaḥ
Vocativo ऋभुक्षाः ṛbhukṣāḥ
ऋभुक्षाणौ ṛbhukṣāṇau
ऋभुक्षाणः ṛbhukṣāṇaḥ
Acusativo ऋभुक्षाणम् ṛbhukṣāṇam
ऋभुक्षाणौ ṛbhukṣāṇau
ऋभुक्षः ṛbhukṣaḥ
Instrumental ऋभुक्षा ṛbhukṣā
ऋभुक्षिभ्याम् ṛbhukṣibhyām
ऋभुक्षिभिः ṛbhukṣibhiḥ
Dativo ऋभुक्षे ṛbhukṣe
ऋभुक्षिभ्याम् ṛbhukṣibhyām
ऋभुक्षिभ्यः ṛbhukṣibhyaḥ
Ablativo ऋभुक्षः ṛbhukṣaḥ
ऋभुक्षिभ्याम् ṛbhukṣibhyām
ऋभुक्षिभ्यः ṛbhukṣibhyaḥ
Genitivo ऋभुक्षः ṛbhukṣaḥ
ऋभुक्षोः ṛbhukṣoḥ
ऋभुक्षाम् ṛbhukṣām
Locativo ऋभुक्षि ṛbhukṣi
ऋभुक्षोः ṛbhukṣoḥ
ऋभुक्षिसु ṛbhukṣisu