Sanskrit tools

Sanskrit declension


Declension of ऋभ्व ṛbhva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative ऋभ्वः ṛbhvaḥ
ऋभ्वौ ṛbhvau
ऋभ्वाः ṛbhvāḥ
Vocative ऋभ्व ṛbhva
ऋभ्वौ ṛbhvau
ऋभ्वाः ṛbhvāḥ
Accusative ऋभ्वम् ṛbhvam
ऋभ्वौ ṛbhvau
ऋभ्वान् ṛbhvān
Instrumental ऋभ्वेण ṛbhveṇa
ऋभ्वाभ्याम् ṛbhvābhyām
ऋभ्वैः ṛbhvaiḥ
Dative ऋभ्वाय ṛbhvāya
ऋभ्वाभ्याम् ṛbhvābhyām
ऋभ्वेभ्यः ṛbhvebhyaḥ
Ablative ऋभ्वात् ṛbhvāt
ऋभ्वाभ्याम् ṛbhvābhyām
ऋभ्वेभ्यः ṛbhvebhyaḥ
Genitive ऋभ्वस्य ṛbhvasya
ऋभ्वयोः ṛbhvayoḥ
ऋभ्वाणाम् ṛbhvāṇām
Locative ऋभ्वे ṛbhve
ऋभ्वयोः ṛbhvayoḥ
ऋभ्वेषु ṛbhveṣu