Singular | Dual | Plural | |
Nominativo |
ऋभ्वः
ṛbhvaḥ |
ऋभ्वौ
ṛbhvau |
ऋभ्वाः
ṛbhvāḥ |
Vocativo |
ऋभ्व
ṛbhva |
ऋभ्वौ
ṛbhvau |
ऋभ्वाः
ṛbhvāḥ |
Acusativo |
ऋभ्वम्
ṛbhvam |
ऋभ्वौ
ṛbhvau |
ऋभ्वान्
ṛbhvān |
Instrumental |
ऋभ्वेण
ṛbhveṇa |
ऋभ्वाभ्याम्
ṛbhvābhyām |
ऋभ्वैः
ṛbhvaiḥ |
Dativo |
ऋभ्वाय
ṛbhvāya |
ऋभ्वाभ्याम्
ṛbhvābhyām |
ऋभ्वेभ्यः
ṛbhvebhyaḥ |
Ablativo |
ऋभ्वात्
ṛbhvāt |
ऋभ्वाभ्याम्
ṛbhvābhyām |
ऋभ्वेभ्यः
ṛbhvebhyaḥ |
Genitivo |
ऋभ्वस्य
ṛbhvasya |
ऋभ्वयोः
ṛbhvayoḥ |
ऋभ्वाणाम्
ṛbhvāṇām |
Locativo |
ऋभ्वे
ṛbhve |
ऋभ्वयोः
ṛbhvayoḥ |
ऋभ्वेषु
ṛbhveṣu |