Sanskrit tools

Sanskrit declension


Declension of ऋभुषी ṛbhuṣī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative ऋभुषी ṛbhuṣī
ऋभुष्यौ ṛbhuṣyau
ऋभुष्यः ṛbhuṣyaḥ
Vocative ऋभुषि ṛbhuṣi
ऋभुष्यौ ṛbhuṣyau
ऋभुष्यः ṛbhuṣyaḥ
Accusative ऋभुषीम् ṛbhuṣīm
ऋभुष्यौ ṛbhuṣyau
ऋभुषीः ṛbhuṣīḥ
Instrumental ऋभुष्या ṛbhuṣyā
ऋभुषीभ्याम् ṛbhuṣībhyām
ऋभुषीभिः ṛbhuṣībhiḥ
Dative ऋभुष्यै ṛbhuṣyai
ऋभुषीभ्याम् ṛbhuṣībhyām
ऋभुषीभ्यः ṛbhuṣībhyaḥ
Ablative ऋभुष्याः ṛbhuṣyāḥ
ऋभुषीभ्याम् ṛbhuṣībhyām
ऋभुषीभ्यः ṛbhuṣībhyaḥ
Genitive ऋभुष्याः ṛbhuṣyāḥ
ऋभुष्योः ṛbhuṣyoḥ
ऋभुषीणाम् ṛbhuṣīṇām
Locative ऋभुष्याम् ṛbhuṣyām
ऋभुष्योः ṛbhuṣyoḥ
ऋभुषीषु ṛbhuṣīṣu