Singular | Dual | Plural | |
Nominative |
ऋभुषी
ṛbhuṣī |
ऋभुष्यौ
ṛbhuṣyau |
ऋभुष्यः
ṛbhuṣyaḥ |
Vocative |
ऋभुषि
ṛbhuṣi |
ऋभुष्यौ
ṛbhuṣyau |
ऋभुष्यः
ṛbhuṣyaḥ |
Accusative |
ऋभुषीम्
ṛbhuṣīm |
ऋभुष्यौ
ṛbhuṣyau |
ऋभुषीः
ṛbhuṣīḥ |
Instrumental |
ऋभुष्या
ṛbhuṣyā |
ऋभुषीभ्याम्
ṛbhuṣībhyām |
ऋभुषीभिः
ṛbhuṣībhiḥ |
Dative |
ऋभुष्यै
ṛbhuṣyai |
ऋभुषीभ्याम्
ṛbhuṣībhyām |
ऋभुषीभ्यः
ṛbhuṣībhyaḥ |
Ablative |
ऋभुष्याः
ṛbhuṣyāḥ |
ऋभुषीभ्याम्
ṛbhuṣībhyām |
ऋभुषीभ्यः
ṛbhuṣībhyaḥ |
Genitive |
ऋभुष्याः
ṛbhuṣyāḥ |
ऋभुष्योः
ṛbhuṣyoḥ |
ऋभुषीणाम्
ṛbhuṣīṇām |
Locative |
ऋभुष्याम्
ṛbhuṣyām |
ऋभुष्योः
ṛbhuṣyoḥ |
ऋभुषीषु
ṛbhuṣīṣu |